A 444-28 Calārcānuṣṭhānaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/28
Title: Calārcānuṣṭhānaprayoga
Dimensions: 22 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1851
Remarks:


Reel No. A 444-28 Inventory No. 13678

Title Calārcānuṣṭhānaprayoga

Author Vākkṛṣṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.5 cm

Folios 4

Lines per Folio 12–18

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/1851

Manuscript Features

Fol. 4v is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

calarcāpraayogaḥ ||

tattatpratiṣṭhocite kāle katasipatnīkaḥ susnātaḥ kṛtanityakriyaḥ || iṣṭadevatāmātṛpitṛgurvādīṃś ca namaskṛtya śubhāsane prāṅmukha upaviśya ācamya prāṇānāyamya deśakālau smṛtvā asyāṃ mūrttau divasāṃnidhyasidhyarthaṃ dīrghāyur lakṣmī[ḥ] sarvakāmasamṛdhyarthaṃ akṣaiyyasukhakāmo amukadevatācalārcāpratiṣṭhāṃ kariṣye iti saṃkalpya || (fol. 1r1–3)

End

iti saṃkalpya nānānāmagotrebhyo brāhmaṇebhyo yathāśakti bhūysīdakṣiṇāṃ datvā || yasya smṛtyetyuktvā anena calārcāpratiṣṭhākhyena karmaṇā śrīparameśvaraḥ prīyatāṃ na mameti || jalam utsṛjet || tato harṣayuktaḥ svabaṃdhubhiḥ saha bhuṃjīteti sarve śivaṃ || || (fol. 4r8–10)

Colophon

iti śrīmadvidvanmukuṭaratnamāṇikyavyaṃkaṭasūrisūnuśrīmatśatasmārtakarmānuṣṭhānapravartakācāryadvijavarya āpadevātmajavākkṛṣṇaviracitacālārcānuṣṭhānapratiṣṭhāprayogaḥ saṃpūrṇaṃ ||○○ || ❁ || ❁ || upavītaṃ upākarmaṇi cotsargabrahmasūtraṃ visarjane || adho niṣkāsya sūtraṃ ca tadvākyaṃ manur abravīt || 1 || (fol. 4r10–13)

Microfilm Details

Reel No. A 444/28

Date of Filming 16-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 04-11-2009

Bibliography