A 444-28 Calārcānuṣṭhānaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 444/28
Title: Calārcānuṣṭhānaprayoga
Dimensions: 22 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1851
Remarks:
Reel No. A 444-28 Inventory No. 13678
Title Calārcānuṣṭhānaprayoga
Author Vākkṛṣṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.5 cm
Folios 4
Lines per Folio 12–18
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/1851
Manuscript Features
Fol. 4v is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
calarcāpraayogaḥ ||
tattatpratiṣṭhocite kāle katasipatnīkaḥ susnātaḥ kṛtanityakriyaḥ || iṣṭadevatāmātṛpitṛgurvādīṃś ca namaskṛtya śubhāsane prāṅmukha upaviśya ācamya prāṇānāyamya deśakālau smṛtvā asyāṃ mūrttau divasāṃnidhyasidhyarthaṃ dīrghāyur lakṣmī[ḥ] sarvakāmasamṛdhyarthaṃ akṣaiyyasukhakāmo amukadevatācalārcāpratiṣṭhāṃ kariṣye iti saṃkalpya || (fol. 1r1–3)
End
iti saṃkalpya nānānāmagotrebhyo brāhmaṇebhyo yathāśakti bhūysīdakṣiṇāṃ datvā || yasya smṛtyetyuktvā anena calārcāpratiṣṭhākhyena karmaṇā śrīparameśvaraḥ prīyatāṃ na mameti || jalam utsṛjet || tato harṣayuktaḥ svabaṃdhubhiḥ saha bhuṃjīteti sarve śivaṃ || || (fol. 4r8–10)
Colophon
iti śrīmadvidvanmukuṭaratnamāṇikyavyaṃkaṭasūrisūnuśrīmatśatasmārtakarmānuṣṭhānapravartakācāryadvijavarya āpadevātmajavākkṛṣṇaviracitacālārcānuṣṭhānapratiṣṭhāprayogaḥ saṃpūrṇaṃ ||○○ || ❁ || ❁ || upavītaṃ upākarmaṇi cotsargabrahmasūtraṃ visarjane || adho niṣkāsya sūtraṃ ca tadvākyaṃ manur abravīt || 1 || (fol. 4r10–13)
Microfilm Details
Reel No. A 444/28
Date of Filming 16-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 04-11-2009
Bibliography